The Sanskrit Reader Companion

Show Summary of Solutions

Input: śṛṇoti śrāvayedvā'pi satatam caiva yaḥ naraḥ sarvapāpavinirmuktaḥ vaiṣṇavam padamāpnuyāt

Sentence: शृणोति श्रावयेद्वाऽपि सततम् चैव यः नरः सर्वपापविनिर्मुक्तः वैष्णवम् पदमाप्नुयात्
शृणोति श्रावयेत् वा अपि सततम् एव यः नरः सर्व पाप विनिर्मुक्तः वैष्णवम् पदम् आप्नुयात्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria